Yoga in Jyotish

Panch Mahapurush Yoga

In Sanskrit Panch means Five, Maha means great and Purush means man (individual).

The Yoga is formed by five planets Mars, mercury, Jupiter, Venus or Saturn.

 

Any of these five planets in it’s own sign, Mool Trikona or exalted in a kendra (quadrant) which is 1, 4, 7 and 10th house.

Kendra is Vishnu sthan, Mahapurusha Yogas are formed only when the planets are in Kendras
i.e. 1/4/7/10 house, not in any other house. Kendras are Vishnu sthanas and Mahapurusha Yogas
forms the five great qualities of Vishnu. Thus Mhapurusha yogas are called Pancha mahapurusha YOGAS. Birth chart of Lord Rama Chandra and Krishana bhagwan had multiple of these Mahapurush Yoga.

 

Name of these Five Yoga as per association of different planets

 

Ruchaka Yoga            Mars         read more

Bhadra Yoga              Mercury   read more

Hamsa Yoga               Jupiter     read More

Malavya Yoga            Venus      

Shasha Yoga              Saturn    read more


Mahapurusha Yoga, whatever that planetary energy represents will be accentuated in the individual’s life.

रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः ।

स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥ 1 ॥*

रूचकभद्रकहंसक मालवा: सशशका इति पंच कीर्तिता:।

स्वभवनोच्चागतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशौ वदेत || 1 ||*

*फलदीपिक (Jataka Phaladeepika)  योगाध्याय ( Sixth Chapter)

Malavya Yoga

मालव्य योग

When Venus is Exalted or Moola Trikona or Own House and placed in quadrant 1/4/7/10 (Kendra).

Exalted in Pisces

Moola Trikona Libra upto 15°

Own House Taurus and Libra

Malavya Yoga cannot occur with reference to every sign of the zodiac in the same house.

Table is given below for every ascendant

Taurus Libra Pisces              1st House

Aries Scorpio Virgo              7th House

Gemini Leo Capricorn          10th house

Sagittarius Aquarius Cancer           4th house

Yogphal (effect)

The person will have a well-developed physique, will be strong-minded, wealthy and happy with children and wife, will command vehicles, endowed with clean sense-organs and renowned and learned. Consistent with the nature of Venus, Malavya Yoga will make one resolute, immensely rich and give him happiness from wife and children and fame and name. Venus is the indicator of conveyances, sensual pleasures, music, dancing, fine arts, luxury and material comforts. Naturally Malavya Yoga renders one inclined towards all the indications of Venus, with the result his spiritual advancement and outlook will be in inverse ratio to his material comforts and pleasures.

In other words, while both Hamsa and  Malavya are Raja Yogas, the former makes one more idealistic, spiritual, broad-minded and selfless, while the latter indicates love of pleasure, and a predominantly materialistic outlook of life.

 

 

Malavya” means relating to or belonging to the country Malava (Malva) of the  in central India, the  yoga is named after this. The natives with Malavya Yoga have the greatest capacity for enjoyment. The wise and diplomatic qualities of Venus are very accentuated in natives with this yoga. Their strength comes from recognizing the true value of anything they might desire or aspire towards, and therefore not involving themselves in any activity that costs them more then they can afford; whether the price is material, emotional or spiritual. These natives also have the greatest ability to harmoniously enjoy the good things in the world without lusting or craving after them. Of course, if Venus is afflicted this will not
hold true.

 

Malva was one among Sixteen Great States (Shodash Maha Janpad ) in 6th century B.C. this being center of politics. Malavya Yoga, a yoga that gives strength to Venus, planet of politics.

 

Greatest poet and dramatist in the Sanskrit language Kālidāsa(4th -5th Cen. A.D.) is then said to have become the most brilliant of the “nine gems” at the court of the king Vikramaditya of Ujjain. Capital of Malva.

 

Description: “The Malavya native is lustrous like Chandra, of slender
waist, medium stature, with beautiful lips the lower being not very
fleshy, and having an ordinary red complexion, with white, even, well-formed teeth, and a pleasant fragrance to the body. Handsome and
gracefully built one has the gestures, bodily structure and the
shinning eyes of a woman. The limbs are strong and the arms are long
enough to reach to the knees. One has a majestic voice akin to that
of a tusker, and is richly dressed and well ornamented. The face is
13 anguls in length and ten in breadth, and the temperament is kapha
and vata.”

Personality: “One is fond of music, silver, jewels, women, furniture,
clothes and garments; and enjoys all the pleasures of life to suit
their passion. Liberal, meritorious, resolute, powerful, wealthy, and
fortunate, one becomes famous and prospers. One is blessed with
children, spouse, and vehicles, and eats good meals. One possesses
unperturbed senses and becomes a monarch of cultured mind.”

Religion and Knowledge: “Learned, one knows the meaning of the sacred
scriptures, and is clever in the application of the three regal
powers: strength, capacity and counsel.”

Life and Death: “One lives happily for seventy (77) years as ruler of
Lata, Sindhu and Malva and then leaves for his heavenly abode after shuffling off his mortal coils in a sacred place through yoga or penance.”

(He rules over the western part (Lata, Sindhu and Malva) of the country and lives happily up to a ripe old age)


Malavya Yoga is specific to venus exalted or in own sign in Kendra. The most powerful Malavya Yoga will occur for Geminy ascendant  if Venus is exclusively in the 10th (most powerful Kendra) and exalted or in own house and is a highly functional benefic as per your ascendant. If the Venus turns out to be a functional malefic as for Aries ascendant then the good will be reduced.


Famaous people born with Malavya yoga

Malavya yoga in seventh house in Léonard de VINCI’s horoscope.

 

 

Mahatma Gandhi had Malavya yoga in his Lagna (1st house)

Pt. Jawahar Lal Nehru, Karl Marx Mercury-Venus conjunction with Malavya yoga in 4th house.

Albert Einstein – The Philosopher & Scientist of the Century took him to dizzy heights in life. Presence of many auspicious and powerful yogas made him a renowned person around the world. The presence of “Malavya yoga” (Pisces Venus is exalted causing Malavya and Mercury is creating Neechbhanga raja yoga.) in his birth chart.

Sonia Gandhi has Malavya Yog in 4th House

 

Sania Mirza, was born in Mumbai on November 15, 1986.Sun, retrograde Mercury and retrograde Venus are placed in the 10th house

 

Malavya Yoga

 

 

 

 

 

 

 

 

योगाध्याय

रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः ।

स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥ 1॥

दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली

गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः ।

आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो

भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः ॥ 2॥

हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै\-

श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः ।

पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो

मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः ॥ 3॥

शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो

दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् ।

लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं

तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः ॥ 4॥

विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय\-

स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः ।

हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो

न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः ॥ 5॥

स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा

भवति हि सुनफायां धीधनख्यातिमांश्च ।

प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति\-

र्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ 6॥

उत्पन्नभोगसुखभाग्धनवाहनाढ्य\-

स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः ।

केमद्रुमे मलिनदुःखितनीचनिःस्वाः

प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ 7॥

हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय\-

स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः ।

सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो

लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः ॥ 8॥

जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको

विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः ।

चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी

विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ 9॥

अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो\-

मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः ।

लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो

जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ 10॥

जैवातृको विभयरोगरिपुः उखी स्या\-

दाढ्यः श्रिया च शुभकर्तरियोग जातः ।

निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः

स्यात्पापकर्तरिभवोऽचिरमायुरेति ॥ 11॥

आचारवान् धर्मम्तिः प्रसन्नः

सौभाग्यवान् पार्थिवमाननीयः ।

मृदुस्वभावः स्मितभाषणश्च

धनी भवेच्चामलयोगजातः ॥ 12॥

सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् ।

शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः ॥ 13॥

ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः

स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति ।

जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना\-

च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः ॥ 14॥

महाभग्ये जातः सकलनयनानन्दजनको

वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः ।

वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता

चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता ॥ 15॥

केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः ।

दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे ॥ 16॥

क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् ।

लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी ॥ 17॥

कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् ।

ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् ॥ 18॥

चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै\-

श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि ।

जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे

लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः ॥ 19॥

तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि

क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् ।

श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः

स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः ॥ 20॥

सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता

यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः ।

स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ

लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते ॥ 21॥

जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता ।

बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः ॥ 22॥

कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः ।

स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् ॥ 23॥

नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी

तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः ।

श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो

लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः ॥ 24॥

सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः ।

पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः ॥ 25॥

शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः ।

स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता ॥ 26॥

धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं

निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः ।

कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः

स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् ॥ 27॥

लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः

स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् ।

तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा

वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः ॥ 28॥

रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं

ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः

साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्

तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः ॥ 29॥

लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः

तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः ।

तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः

सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः ॥ 30॥

ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी

हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः ।

सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी\-

र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः ॥ 31॥

अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं

भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः ।

त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता\-

स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः ॥ 32॥

मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः

क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः ।

उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं

सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् ॥ 33॥

श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च ।

पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये ॥ 34॥

लग्नाधिपाप्तभपतिस्थितराशिनाथः

स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः

योगःस कहल इति प्रथितोऽथत्तद्वत्

लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः ॥ 35॥

वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः ।

स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः ॥ 36॥

धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ ।

राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः ॥ 37॥

भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो

हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः ।

नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा

स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः ॥ 38॥

संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् ।

केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ 39॥

वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी ।

पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः ॥ 40॥

शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये ।

निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव ॥ 41॥

सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः ।

नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी ॥ 42॥

अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः ।

अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् ॥ 43॥

भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः

स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश ।

संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा\-

भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः ॥ 44॥

प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः ।

कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः ॥ 45॥

सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः ।

हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ ॥ 46॥

कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः

शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥ 47॥

गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर\-

स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् ।

प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो

राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥ 48॥

सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी ।

अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥ 49॥

शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी ।

व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः ॥ 50॥

परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः ।

जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥ 51॥

हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् ।

स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥ 52॥

चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती

लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः ।

प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः

स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥ 53॥

सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः ।

पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः ॥ 54॥

नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी ।

सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः ॥ 55॥

कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः ।

स्वर्गमेव labha.antetyadashAyAM जाल्मको मुसलजश्चपलश्च ॥ 56॥

दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा\-

द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः ।

हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ

योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः ॥ 57॥

अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः ।

संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे ॥ 58॥

सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः ।

मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे ॥ 59॥

अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः ।

अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥ 60॥

मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः ।

स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे ॥ 61॥

दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः ।

नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥ 62॥

सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः

प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः ॥ 63॥

स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः ।

प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥ 64॥

दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः ।

सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥ 65॥

पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः ।

प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥ 66॥

शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु ।

जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः ॥ 67॥

ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः ।

अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे ॥ 68॥

किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् ।

सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् ॥ 69॥

छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः

लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः

निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत\-

स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः ॥ 70॥

 
 
अथ पंचमहापुरुषलक्षणाध्यायः ॥ 75॥
 
 
अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।
स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ 1॥
 
क्रमशो रुचको भद्रो हंसो मालव्य एव च ।
शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ 2॥
 
दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।
चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ 3॥
 
रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।
क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ 4॥
 
वीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।
मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥ 5॥
 
मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् ।
तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ 6॥
 
भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।
शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥ 7॥
 
शार्दूलप्रतिभः पीनवक्षा गजगतिः पुमान् ।
पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥ 8॥
 
सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः ।
कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥ 9॥
 
ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।
सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥ 10॥
 
स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।
ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ 11॥
 
तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।
सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ 12॥
 
हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।
श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ 13॥
 
पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।
मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥ 14॥
 
चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् ।
षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ 15॥
 
गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।
वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ 16॥
 
समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् ।

सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ 17॥

सेपरते अध्याय 68 पंचमनुष्यविभागाध्यायः
 
\eatnum{68.1ab\/} ताराग्रहैः बलयुतैः स्वक्षेत्रस्वौच्चगैश्चतुष्टयगैः .
\eatnum{68.1yd\/} पंच पुरुषाः प्रशस्ता जायन्ते तान् अहं वक्ष्ये .. \SCOUNT..
\eatnum{68.2ab\/} जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च .
\eatnum{68.2yd\/} भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन .. \SCOUNT..
\eatnum{68.3ab\/} सत्त्वमहीनं सूर्यात्शारीरं मानसं च चन्द्रबलात् .
\eatnum{68.3yd\/} यद् राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान् .. \SCOUNT..
\eatnum{68.4ab\/} तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः .
\eatnum{68.4yd\/} अबलरवीन्दुयुतैः तैः संकीर्णा लक्षणैः पुरुषाः .. \SCOUNT..
\eatnum{68.5ab\/} भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः .
\eatnum{68.5yd\/} वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् .. \SCOUNT..
\eatnum{68.6ab\/} संकीर्णाः स्युः न नृपा दशासु तेषां भवन्ति सुखभाजः .
\eatnum{68.6yd\/} रिपुगृहनीचौच्चच्युतसत्पापनिरीक्षणैः भेदाः (भेदः) .. \SCOUNT..
\eatnum{68.7ab\/} षण्णवतिः अंगुलानां व्यायामो दीर्घता च हंसस्य .
\eatnum{68.7yd\/} शशरुचकभद्रमालव्यसंज्ञिताः त्र्यंगुलविवृद्ध्या .. \SCOUNT..
\eatnum{68.8a} यः सात्त्विकः तस्य दया स्थिरत्वं
\eatnum{68.8b} सत्त्वार्जवं ब्राह्मणदेवभक्तिः .
\eatnum{68.8y} रजो अधिकः काव्यकलाक्रतुस्त्री\-
\eatnum{68.8d} संसक्तचित्तः पुरुषोऽतिशूरः .. \SCOUNT..
\eatnum{68.9a} तमोऽधिको वंचयिता परेषां
\eatnum{68.9b} मूर्खोऽलसः क्रोधपरोऽतिनिद्रः .
\eatnum{68.9y} मिश्रैः गुणैः सत्त्वरजस्तमोभिः
\eatnum{68.9d} मिश्राः तु ते सप्त सह प्रभेदैः .. \SCOUNT..
\eatnum{68.10a} मालव्यो नागनासः समभुज (नागनाससमभुज) युगलो जानुसंप्राप्तहस्तो
\eatnum{68.10b} मांसैः पूर्णांगसन्धिः समरुचिरतनुः मध्यभागे कृशश्च .
\eatnum{68.10y} पंचाष्टौ च ऊर्ध्वमास्यं श्रुतिविवरमपि त्र्यंगुलोनं च तिर्यग्
\eatnum{68.10d} दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् .. \SCOUNT..
\eatnum{68.11a} मालवान् स भरुकच्छसुराष्ट्रान्
\eatnum{68.11b} लाटसिन्धुविषयप्रभृतींश्च .
\eatnum{68.11y} विक्रमार्जितधनोऽवति राजा
\eatnum{68.11d} पारियात्रनिलयान् (निलयः) कृतबुद्धिः .. \SCOUNT..
\eatnum{68.12ab\/} सप्ततिवर्षो मालव्योऽयं त्यक्ष्यति सम्यक् प्राणां तीर्थे .
\eatnum{68.12yd\/} लक्षणमेतत् सम्यक् प्रोक्तं शेषनराणां चातो वक्ष्ये .. \SCOUNT..
\eatnum{68.13a} उपचितसमवृत्तलंबबाहुः
\eatnum{68.13b} भुजयुगलप्रमितः समुच्छ्रयोऽस्य .
\eatnum{68.13y} मृदुतनुघनरोमनद्धगण्डो
\eatnum{68.13d} भवति नरः खलु लक्षणेन भद्रः .. \SCOUNT..
\eatnum{68.14a} त्वक्षुक्रसारः पृथुपीनवक्षाः
\eatnum{68.14b} सत्त्वाधिको व्याघ्रमुखः स्थिरश्च .
\eatnum{68.14y} क्षमान्वितो धर्मपरः कृतज्ञो
\eatnum{68.14d} गजेन्द्रगामी बहुशास्त्रवेत्ता .. \SCOUNT..
\eatnum{68.15a} प्राज्ञो वपुष्मान् सुललाटशंखः
\eatnum{68.15b} कलास्वभिज्ञो धृतिमान् सुकुक्षिः .
\eatnum{68.15y} सरोजगर्भद्युतिपाणिपादो
\eatnum{68.15d} योगी सुनासः समसंहतभ्रूः .. \SCOUNT..
\eatnum{68.16a} नवांबुसिक्तावनिपत्रकुंकुम\-
\eatnum{68.16b} द्विपेन्द्रदानागुरुतुल्यगन्धता .
\eatnum{68.16y} शिरोरुहाश्चएकजकृष्णकुंचिताः
\eatnum{68.16d} तुरंगनागोपमगुह्यगूढता (गूढगुह्यता) .. \SCOUNT..
\eatnum{68.17a} हलमुशलगदासिशंखचक्र\-
\eatnum{68.17b} द्विपमकराब्जरथांकितांघ्रि (अन्ह्रि) हस्तः .
\eatnum{68.17y} विभवमपि जनोऽस्य बोभुजीति
\eatnum{68.17d} क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः .. \SCOUNT..
\eatnum{68.18a} अंगुलानि नवतिश्च षडूनान्य्-
\eatnum{68.18b} उच्छ्रयेण तुलयापि हि भारः .
\eatnum{68.18y} मध्यदेशनृपतिः यदि पुष्टाश्
\eatnum{68.18d} त्र्यादयोऽस्य सकलावनिनाथः .. \SCOUNT..
\eatnum{68.19ab\/} भुक्त्वा सम्यग्वसुधां शौर्येणौपार्जितामशीत्यब्दः .
\eatnum{68.19yd\/} तीर्थे प्राणां त्यक्त्वा भद्रो देवालयं याति .. \SCOUNT..
\eatnum{68.20a} ईषद्दन्तुरकः तनुद्विजनखः कोशेक्षणः शीघ्रगो
\eatnum{68.20b} विद्याधातुवणिक्क्रियासु निरतः संपूर्णगण्डः शठः .
\eatnum{68.20y} सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः
\eatnum{68.20d} शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः .. \SCOUNT..
\eatnum{68.21a} दीर्घो अंगुलानां शतमष्टहीनं
\eatnum{68.21b} साशंकचेष्टः पररन्ध्रविग .
\eatnum{68.21y} सारोऽस्य मज्जा निभृतप्रचारः
\eatnum{68.21d} शशो ह्यतो (अयं) नातिगुरुः प्रदिष्टः .. \SCOUNT..
\eatnum{68.22a} मध्ये कृशः खेटकखंगवीणा
\eatnum{68.22b} पर्यंकमालामुरजानुरूपाः .
\eatnum{68.22y} शूलोपमाश्च ऊर्ध्वगताश्च रेखाः
\eatnum{68.22d} शशस्य पादोपगताः करे वा .. \SCOUNT..
\eatnum{68.23a} प्रात्यन्तिको माण्डलिकोऽथवा अयं
\eatnum{68.23b} स्फिक्स्रावशूलाभिभवार्तमूर्तिः .
\eatnum{68.23y} एवं शशः सप्ततिहायनोऽयं
\eatnum{68.23d} वैवस्वतस्यालयमभ्युपैति .. \SCOUNT..
\eatnum{68.24a} रक्तं पीनकपोलमुन्नतनसं वक्त्रं सुवर्णोपमं
\eatnum{68.24b} वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः .
\eatnum{68.24y} स्रग्दामांकुशशंखमत्स्ययुगलक्रत्वंगकुंभांबुजैश्
\eatnum{68.24d} चिह्नैः हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः .. \SCOUNT..
\eatnum{68.25ab\/} रतिः अंभसि शुक्रसारता द्विगुणा चाष्टशतैः पलैः मितिः .
\eatnum{68.25yd\/} परिमाणमथास्य षड्युता नवतिः संपरिकीर्तिता बुधैः .. \SCOUNT..
\eatnum{68.26ab\/} भुनक्ति हंसः खसशूरसेनान् गान्धारगंगायामुनान्तरालम् .
\eatnum{68.26yd\/} शतं दशोनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् .. \SCOUNT..
\eatnum{68.27ab\/} सुभ्रूकेशो रक्तश्यामः कंबुग्रीवो व्यादीर्घास्यः .
\eatnum{68.27yd\/} शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च .. \SCOUNT..
\eatnum{68.28a} यन्मात्रमास्यं रुचकस्य दीर्घं
\eatnum{68.28b} मध्यप्रदेशे चतुरस्रता (चतुरश्रता) सा .
\eatnum{68.28y} तनुच्छविः शोणितमांससारो
\eatnum{68.28d} हन्ता द्विषां साहससिद्धकार्यः .. \SCOUNT..
\eatnum{68.29a} खट्वांगवीणावृषचापवज्र\-
\eatnum{68.29b} शक्तीन्द्रशूलांकितपाणिपादः .
\eatnum{68.29y} भक्तो गुरुब्राह्मणदेवतानां
\eatnum{68.29d} शतांगुलः स्यात् तु सहस्रमानः (तुलया सहस्रं) .. \SCOUNT..
\eatnum{68.30a} मन्त्राभिचारकुशलः कृशजानुजंघो
\eatnum{68.30b} विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा .
\eatnum{68.30y} संप्राप्य सप्ततिसमा रुचको नरेन्द्रः
\eatnum{68.30d} शस्त्रेण मृत्युमुपयात्यथवाऽनलेन .. \SCOUNT..
\eatnum{68.31a} पंचापरे वामनको जघन्यः
\eatnum{68.31b} कुब्जोऽथवा मण्डलकोऽथ साची (समी) .
\eatnum{68.31y} पूर्वोक्तभूपानुचरा भवन्ति
\eatnum{68.31d} संकीर्णसंज्ञः (संज्ञाः) शृणु लक्षणैः तान् .. \SCOUNT..
\eatnum{68.32a} संपूर्णांगो वामनो भग्नपृष्ठः
\eatnum{68.32b} किंचिग ऊरूमध्यकक्ष्य (कक्ष) अन्तरेषु .
\eatnum{68.32y} ख्यातो राज्ञां ह्येष भद्रानुजीवी
\eatnum{68.32d} स्फीटो राजा (दाता) वासुदेवस्य भक्तः .. \SCOUNT..
\eatnum{68.33a} मालव्यसेवी तु जघन्यनामा
\eatnum{68.33b} खण्डेन्दुतुल्यश्रवणः सुसन्धिः .
\eatnum{68.33y} शुक्रेण सारः पिशुनः कविश्च
\eatnum{68.33d} रूक्षच्छविः स्थूलकरांगुलीकः .. \SCOUNT..
\eatnum{68.34a} क्रूरो धनी स्थूलमतिः प्रतीतः
\eatnum{68.34b} ताम्रच्छविः स्यात् परिहासशीलः
\eatnum{68.34y} उरो अंघ्रि (अन्ह्रि) हस्तेष्वसिशक्तिपाश\-
\eatnum{68.34d} परश्वधांकः स (aGkashcha) जघन्यनामा .. \SCOUNT..
\eatnum{68.35a} कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात्
\eatnum{68.35b} क्षीणः किंचित् पूर्वकाये नतश्च .
\eatnum{68.35y} हंसासेवी नास्तिकोऽर्थैरुपेतो
\eatnum{68.35d} विद्वान् शूरः सूचकः स्यात् कृतज्ञः .. \SCOUNT..
\eatnum{68.36a} कलास्वभिज्ञः कलहप्रियश्च
\eatnum{68.36b} प्रभूतभृत्यः प्रमदाजितश्च .
\eatnum{68.36y} संपूज्य लोकं प्रजहात्यकस्मात्
\eatnum{68.36d} कुब्जोऽयमुक्तः सततोद्यतश्च .. \SCOUNT..
\eatnum{68.37ab\/} मण्डलकक्षणमतो (कनामधेयो लक्षणमतो) रुचकानुचरोऽभिचारवित् कुशलः .
\eatnum{68.37yd\/} कृत्यावेताल (वैताल) आदिषु कर्मसु विद्यासु चानुरतः .. \SCOUNT..
\eatnum{68.38ab\/} वृद्धाकारः खरपरुषमूर्धजश्रूक्षमूर्धजः) च शत्रुनाशने कुशलः .
\eatnum{68.38yd\/} द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् .. \SCOUNT..
\eatnum{68.39a} साचीइति (सामीति) यः सोऽतिविरूपदेहः
\eatnum{68.39b} शशानुगामी खलु दुर्भगश्च .
\eatnum{68.39y} दाता महारंभसमाप्तकार्यो
\eatnum{68.39d} गुणैः शशस्यैव भवेत् समानः .. \SCOUNT..
\eatnum{68.40a} पुरुषलक्षणमुक्तमिदम् मया
\eatnum{68.40b} मुनिमतानि निरीक्ष्य समासतः .
\eatnum{68.40y} इदमधीत्य नरो नृपसम्मतो
\eatnum{68.40d} भवति सर्वजनस्य च वल्लभः .. \SCOUNT..