Samadhi (the state of Super-consciousness)

Literary meaning of Sanskrit word samādhi in the reference of Ashtanga yoga is to be in enlightened stage of unity with the Supreme Spirit’; (Samadhi is ultimate objective of Yoga thus 8th and last stage of Aṣṭāṅga Yoga).

 

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धि: समाधौ न विधीयते ||

bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām
vyavasāyātmikā buddhiḥ samādhau na vidhīyate

Bhagvad Gita 2.44

Those who are much attached to worldly pleasure and sense enjoyments, whose minds are drawn away by such teaching, they are unable to possess the resolute determination or spiritual intelligence to concentrate on Supreme Lord.

 

श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ।। ३.४० ।।

कुमारसम्भवम्

Hara (Shiva), though hearing the music of the heavenly damsels at such a time, remained absorbed in meditation; for never can obstacles break Samadhi(disturb the contemplation) of those who have complete control over themselves.

Kumārasambhava 3.40

 

First Chaptar of Patanjali Yoga Sutra is attributed to Smadhi. The chapter is called Samadhi Pada and has 51 Verse.

SAMĀDHI PĀDA

अथ योगानुशासनम् ॥१॥

atha yogānuśāsanam ॥1॥

योगश्चित्तवृत्तिनिरोधः ॥२॥

yogacittavtti nirodha॥2॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

tadā draṣṭusvarūpe avasthānam ॥3॥

वृत्ति सारूप्यमितरत्र ॥४॥

vtti sārūpyam itaratra ॥4॥

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥

vttayapañcatayyakliṣṭā akliṣṭā॥5॥

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः॥६॥

pramāa viparyaya vikalpa nidrā smtaya॥6॥

प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥

pratyaka anumāna āgamāpramāāni ॥7॥

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम्॥८॥

viparyayaḥ mithyājñānam atadrūpa pratiṣṭham ॥8॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥

śabdajñāna anupātī vastuśūnyavikalpa॥9॥

अभावप्रत्ययालम्बना तमोवृत्तिर्निद्र॥१०॥

abhāva pratyaya ālambanā vttinidrā ॥10॥

 

अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥

 

anubhūta viaya asapramoasmti॥11॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥

abhyāsa vairāgyābhyātannirodha॥12॥

 

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥

tatra sthitau yatnaabhyāsa॥13॥

 

स तु दीर्घकाल नैरन्तर्य सत्कारादरासेवितो दृढभूमिः ॥१४॥

sa tu dīrghakāla nairantarya satkāra āsevitadṛḍhabhūmi॥14॥

 

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥

dṛṣṭa ānuśravika viaya vitṛṣṇasya

vaśīkārasajñā vairāgyam ॥15॥

 

तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥

tatparapuruakhyāteguavaitṛṣṇyam ॥16॥

वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥

vitarka vicāra ānanda asmitārūpa anugamāt saprajñāta॥17॥

 

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥

virāmapratyaya abhyāsapūrvasaskāraśeaanya॥18॥

भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥

bhavapratyayavideha praktilayānām ॥19॥

 

श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

śraddhā vīrya smti samādhiprajñā pūrvakaitareām ॥20॥

 

तीव्रसंवेगानामासन्नः ॥२१॥

tīvrasavegānām āsanna॥21॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥

mdu madhya adhimātratvāt tataapi viśea॥22॥

ईश्वरप्रणिधानाद्वा ॥२३॥

Īśvara praidhānāt vā ॥23॥

क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥

kleśa karma vipāka āśayaiaparāmṛṣṭapuruaviśeaĪśvara॥24॥

 

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥

tatra niratiśayasarvajñabījam ॥25॥

 

स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥

sa eapūrveām api gurukālena anavacchedāt ॥26॥

 

तस्य वाचकः प्रणवः ॥२७॥

tasya vācakapraava॥27॥

 

तज्जपः तदर्थभावनम् ॥२८॥

tajjapatadarthabhāvanam ॥28॥

 

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥

tatapratyakcetana adhigamaapi antarāya abhāvaca ॥29॥

 

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥

vyādhi styāna saśaya pramāda ālasya avirati bhrāntidarśana alabdhabhūmikatva anavasthitatvāni cittavikepate antarāyā॥30॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥

dukha daurmanasya agamejayatva

śvāsapraśvāsāvikepa sahabhuva॥31॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥

tatpratiedhārtham ekatattva abhyāsa॥32॥

मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥

maitrī karuā muditā upekaam

sukha dukha puya apuya

viayāābhāvanātacittaprasādanam ॥33॥

 

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥

pracchardana vidhāraābhyāvā prāasya ॥34॥

 

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥

viayavatī vā pravttiutpannā manasasthiti nibandhanī ॥35॥

विशोका वा ज्योतिष्मती ॥३६॥

viśokāh vā jyotimatī ॥36॥

 

वीतराग विषयम् वा चित्तम् ॥३७॥

vītarāga viayavā cittam ॥37॥

स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥

svapna nidrā jñāna ālambana॥38॥

 

यथाभिमतध्यानाद्वा ॥३९॥

yathābhimata dhyānāt vā ॥39॥

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

paramāu paramamahattvāntaasya vaśīkāra॥40॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥

kīavtteabhijātasya iva maegrahīt

grahaa grāhyeu tatstha tadañjanatā samāpatti॥41॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥

tatra śabda artha jñāna vikalpai

sakīrā savitarkā samāpatti॥42॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

smtipariśuddhau svarūpaśūnya iva

arthamātranirbhāsā nirvitarka ॥43॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥

etayaiva savicāra nirvicāra ca sūkmaviayā vyākhyātā ॥44॥

सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥

sūkmaviayatvaca aliga paryavasānam ॥45॥

ता एव सबीजस्समाधिः ॥४६॥

tā eva sabījasamādhi॥46॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥

nirvicāra vaiśāradye adhyātmaprasāda॥47॥

ऋतंभरा तत्र प्रज्ञा ॥४८॥

tabharā tatra prajñā ॥48॥

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

śruta anumāna prajñābhyām anyaviayā viśeārthatvāt ॥49॥

 

तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥

tajjasaskāraanyasaskāra pratibandhī ॥50॥

 

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥

tasyāpi nirodhe sarvanirodhāt nirbījasamādhi॥51॥